कृदन्त - वि + अव + कृष् + णिच् - कृषँ विलेखने - तुदादिः - अनिट्


कृत प्रत्यय
कृदन्त
ल्युट्
व्यवकर्षणम्
अनीयर्
व्यवकर्षणीयः - व्यवकर्षणीया
ण्वुल्
व्यवकर्षकः - व्यवकर्षिका
तुमुँन्
व्यवकर्षयितुम्
तव्य
व्यवकर्षयितव्यः - व्यवकर्षयितव्या
तृच्
व्यवकर्षयिता - व्यवकर्षयित्री
ल्यप्
व्यवकर्ष्य
क्तवतुँ
व्यवकर्षितवान् - व्यवकर्षितवती
क्त
व्यवकर्षितः - व्यवकर्षिता
शतृँ
व्यवकर्षयन् - व्यवकर्षयन्ती
शानच्
व्यवकर्षयमाणः - व्यवकर्षयमाणा
यत्
व्यवकर्ष्यः - व्यवकर्ष्या
अच्
व्यवकर्षः - व्यवकर्षा
युच्
व्यवकर्षणा


सनादि प्रत्यय

उपसर्ग



अन्य