कृदन्त - मिल् - मिलँ श्लेषणे - तुदादिः - सेट्


कृत प्रत्यय
कृदन्त
ल्युट्
मेलनम्
अनीयर्
मेलनीयः - मेलनीया
ण्वुल्
मेलकः - मेलिका
तुमुँन्
मेलितुम्
तव्य
मेलितव्यः - मेलितव्या
तृच्
मेलिता - मेलित्री
क्त्वा
मिलित्वा / मेलित्वा
क्तवतुँ
मिलितवान् - मिलितवती
क्त
मिलितः - मिलिता
शतृँ
मिलन् - मिलन्ती / मिलती
ण्यत्
मेल्यः - मेल्या
घञ्
मेलः
मिलः - मिला
क्तिन्
मिल्तिः


सनादि प्रत्यय

उपसर्ग


अन्य