कृदन्त - मन्थ् + यङ् + णिच् + सन् + णिच् - मन्थँ विलोडने - भ्वादिः - सेट्


 
कृत प्रत्यय
कृदन्त
ल्युट्
मामथ्ययिषणम्
अनीयर्
मामथ्ययिषणीयः - मामथ्ययिषणीया
ण्वुल्
मामथ्ययिषकः - मामथ्ययिषिका
तुमुँन्
मामथ्ययिषयितुम्
तव्य
मामथ्ययिषयितव्यः - मामथ्ययिषयितव्या
तृच्
मामथ्ययिषयिता - मामथ्ययिषयित्री
क्त्वा
मामथ्ययिषयित्वा
क्तवतुँ
मामथ्ययिषितवान् - मामथ्ययिषितवती
क्त
मामथ्ययिषितः - मामथ्ययिषिता
शतृँ
मामथ्ययिषयन् - मामथ्ययिषयन्ती
शानच्
मामथ्ययिषयमाणः - मामथ्ययिषयमाणा
यत्
मामथ्ययिष्यः - मामथ्ययिष्या
अच्
मामथ्ययिषः - मामथ्ययिषा
घञ्
मामथ्ययिषः
मामथ्ययिषा


सनादि प्रत्यय

उपसर्ग


अन्य