कृदन्त - मञ्च् + णिच् + सन् + णिच् - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - सेट्


 
कृत प्रत्यय
कृदन्त
ल्युट्
मिमञ्चयिषणम्
अनीयर्
मिमञ्चयिषणीयः - मिमञ्चयिषणीया
ण्वुल्
मिमञ्चयिषकः - मिमञ्चयिषिका
तुमुँन्
मिमञ्चयिषयितुम्
तव्य
मिमञ्चयिषयितव्यः - मिमञ्चयिषयितव्या
तृच्
मिमञ्चयिषयिता - मिमञ्चयिषयित्री
क्त्वा
मिमञ्चयिषयित्वा
क्तवतुँ
मिमञ्चयिषितवान् - मिमञ्चयिषितवती
क्त
मिमञ्चयिषितः - मिमञ्चयिषिता
शतृँ
मिमञ्चयिषयन् - मिमञ्चयिषयन्ती
शानच्
मिमञ्चयिषयमाणः - मिमञ्चयिषयमाणा
यत्
मिमञ्चयिष्यः - मिमञ्चयिष्या
अच्
मिमञ्चयिषः - मिमञ्चयिषा
मिमञ्चयिषा


सनादि प्रत्यय

उपसर्ग