कृदन्त - प्रति + प्र + दा - दाण् दाने - भ्वादिः - अनिट्


कृत प्रत्यय
कृदन्त
ल्युट्
प्रतिप्रदानम्
अनीयर्
प्रतिप्रदानीयः - प्रतिप्रदानीया
ण्वुल्
प्रतिप्रदायकः - प्रतिप्रदायिका
तुमुँन्
प्रतिप्रदातुम्
तव्य
प्रतिप्रदातव्यः - प्रतिप्रदातव्या
तृच्
प्रतिप्रदाता - प्रतिप्रदात्री
ल्यप्
प्रतिप्रदाय
क्तवतुँ
प्रतिप्रत्तवान् - प्रतिप्रत्तवती
क्त
प्रतिप्रत्तः - प्रतिप्रत्ता
शतृँ
प्रतिप्रयच्छन् - प्रतिप्रयच्छन्ती
यत्
प्रतिप्रदेयः - प्रतिप्रदेया
घञ्
प्रतिप्रदायः
प्रतिप्रदः - प्रतिप्रदा
अङ्
प्रतिप्रदा


सनादि प्रत्यय

उपसर्ग



अन्य