कृदन्त - परि + मङ्घ् + तृच् - मघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे मघिँ कैतवे च - भ्वादिः - सेट्


 
प्रातिपदिक
प्रथमा एकवचन
परिमङ्घितृ (पुं)
परिमङ्घिता
परिमङ्घित्री (स्त्री)
परिमङ्घित्री
परिमङ्घितृ (नपुं)
परिमङ्घितृ