कृदन्त - परा + कच् - कचँ बन्धने - भ्वादिः - सेट्


कृत प्रत्यय
कृदन्त
ल्युट्
पराकचनम्
अनीयर्
पराकचनीयः - पराकचनीया
ण्वुल्
पराकाचकः - पराकाचिका
तुमुँन्
पराकचितुम्
तव्य
पराकचितव्यः - पराकचितव्या
तृच्
पराकचिता - पराकचित्री
ल्यप्
पराकच्य
क्तवतुँ
पराकचितवान् - पराकचितवती
क्त
पराकचितः - पराकचिता
शानच्
पराकचमानः - पराकचमाना
ण्यत्
पराकाच्यः - पराकाच्या
अच्
पराकचः - पराकचा
घञ्
पराकाचः
क्तिन्
पराकक्तिः


सनादि प्रत्यय

उपसर्ग