कृदन्त - नि + द्राघ् - द्राघृँ सामर्थ्ये द्राघृँ आयामे च - भ्वादिः - सेट्


कृत प्रत्यय
कृदन्त
ल्युट्
निद्राघणम्
अनीयर्
निद्राघणीयः - निद्राघणीया
ण्वुल्
निद्राघकः - निद्राघिका
तुमुँन्
निद्राघितुम्
तव्य
निद्राघितव्यः - निद्राघितव्या
तृच्
निद्राघिता - निद्राघित्री
ल्यप्
निद्राघ्य
क्तवतुँ
निद्राघितवान् - निद्राघितवती
क्त
निद्राघितः - निद्राघिता
शानच्
निद्राघमाणः - निद्राघमाणा
ण्यत्
निद्राघ्यः - निद्राघ्या
अच्
निद्राघः - निद्राघा
घञ्
निद्राघः
निद्राघा


सनादि प्रत्यय

उपसर्ग