कृदन्त - त्रख् + यङ्लुक् + णिच् - त्रखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


 
कृत प्रत्यय
कृदन्त
ल्युट्
तात्राखणम्
अनीयर्
तात्राखणीयः - तात्राखणीया
ण्वुल्
तात्राखकः - तात्राखिका
तुमुँन्
तात्राखयितुम्
तव्य
तात्राखयितव्यः - तात्राखयितव्या
तृच्
तात्राखयिता - तात्राखयित्री
क्त्वा
तात्राखयित्वा
क्तवतुँ
तात्राखितवान् - तात्राखितवती
क्त
तात्राखितः - तात्राखिता
शतृँ
तात्राखयन् - तात्राखयन्ती
शानच्
तात्राखयमाणः - तात्राखयमाणा
यत्
तात्राख्यः - तात्राख्या
अच्
तात्राखः - तात्राखा
तात्राखा


सनादि प्रत्यय

उपसर्ग