कृदन्त - कख् - कखँ हसने - भ्वादिः - सेट्


कृत प्रत्यय
कृदन्त
ल्युट्
कखनम्
अनीयर्
कखनीयः - कखनीया
ण्वुल्
काखकः - काखिका
तुमुँन्
कखितुम्
तव्य
कखितव्यः - कखितव्या
तृच्
कखिता - कखित्री
क्त्वा
कखित्वा
क्तवतुँ
कखितवान् - कखितवती
क्त
कखितः - कखिता
शतृँ
कखन् - कखन्ती
ण्यत्
काख्यः - काख्या
अच्
कखः - कखा
घञ्
काखः
क्तिन्
कक्तिः


सनादि प्रत्यय

उपसर्ग


अन्य