कृदन्त - अव + कच् - कचँ बन्धने - भ्वादिः - सेट्


 
कृत प्रत्यय
कृदन्त
ल्युट्
अवकचनम्
अनीयर्
अवकचनीयः - अवकचनीया
ण्वुल्
अवकाचकः - अवकाचिका
तुमुँन्
अवकचितुम्
तव्य
अवकचितव्यः - अवकचितव्या
तृच्
अवकचिता - अवकचित्री
ल्यप्
अवकच्य
क्तवतुँ
अवकचितवान् - अवकचितवती
क्त
अवकचितः - अवकचिता
शानच्
अवकचमानः - अवकचमाना
ण्यत्
अवकाच्यः - अवकाच्या
अच्
अवकचः - अवकचा
घञ्
अवकाचः
क्तिन्
अवकक्तिः


सनादि प्रत्यय

उपसर्ग