कृदन्त - अभि + मन्थ् + यङ् - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


 
कृत प्रत्यय
कृदन्त
ल्युट्
अभिमामन्थनम्
अनीयर्
अभिमामन्थनीयः - अभिमामन्थनीया
ण्वुल्
अभिमामन्थकः - अभिमामन्थिका
तुमुँन्
अभिमामन्थितुम्
तव्य
अभिमामन्थितव्यः - अभिमामन्थितव्या
तृच्
अभिमामन्थिता - अभिमामन्थित्री
ल्यप्
अभिमामन्थ्य
क्तवतुँ
अभिमामन्थितवान् - अभिमामन्थितवती
क्त
अभिमामन्थितः - अभिमामन्थिता
शानच्
अभिमामन्थ्यमानः - अभिमामन्थ्यमाना
यत्
अभिमामन्थ्यः - अभिमामन्थ्या
घञ्
अभिमामन्थः
अभिमामन्था


सनादि प्रत्यय

उपसर्ग


अन्य