कृदन्त - अप + डिप् - डिपँ क्षेपे - तुदादिः - सेट्


कृत प्रत्यय
कृदन्त
ल्युट्
अपडिपनम्
अनीयर्
अपडिपनीयः - अपडिपनीया
ण्वुल्
अपडेपकः - अपडेपिका
तुमुँन्
अपडिपितुम्
तव्य
अपडिपितव्यः - अपडिपितव्या
तृच्
अपडिपिता - अपडिपित्री
ल्यप्
अपडिप्य
क्तवतुँ
अपडिपितवान् - अपडिपितवती
क्त
अपडिपितः - अपडिपिता
शतृँ
अपडिपन् - अपडिपन्ती / अपडिपती
ण्यत्
अपडेप्यः - अपडेप्या
घञ्
अपडेपः
अपडिपः - अपडिपा
क्तिन्
अपडिप्तिः


सनादि प्रत्यय

उपसर्ग


अन्य