कृदन्त - अनु + कृत् - कृतीँ वेष्टने - रुधादिः - सेट्


कृत प्रत्यय
कृदन्त
ल्युट्
अनुकर्तनम्
अनीयर्
अनुकर्तनीयः - अनुकर्तनीया
ण्वुल्
अनुकर्तकः - अनुकर्तिका
तुमुँन्
अनुकर्तितुम्
तव्य
अनुकर्तितव्यः - अनुकर्तितव्या
तृच्
अनुकर्तिता - अनुकर्तित्री
ल्यप्
अनुकृत्य
क्तवतुँ
अनुकृत्तवान् - अनुकृत्तवती
क्त
अनुकृत्तः - अनुकृत्ता
शतृँ
अनुकृन्तन् - अनुकृन्तती
क्यप्
अनुकृत्यः - अनुकृत्या
घञ्
अनुकर्तः
अनुकृतः - अनुकृता
क्तिन्
अनुकृत्तिः


सनादि प्रत्यय

उपसर्ग


अन्य