कृदन्त - नि + श्लङ्क् + णिच् + अच् - श्लकिँ गतौ गत्यर्थः - भ्वादिः - सेट्


 
प्रातिपदिक
प्रथमा एकवचन
निश्लङ्क (पुं)
निश्लङ्कः
निश्लङ्का (स्त्री)
निश्लङ्का
निश्लङ्क (नपुं)
निश्लङ्कम्