Verbal Derivatives - दद् + यङ् + णिच् + सन् + णिच् - ददँ दाने - भ्वादिः - सेट्


 
Verbal Suffixes
Verbal Derivatives
ल्युट्
दादद्ययिषणम्
अनीयर्
दादद्ययिषणीयः - दादद्ययिषणीया
ण्वुल्
दादद्ययिषकः - दादद्ययिषिका
तुमुँन्
दादद्ययिषयितुम्
तव्य
दादद्ययिषयितव्यः - दादद्ययिषयितव्या
तृच्
दादद्ययिषयिता - दादद्ययिषयित्री
क्त्वा
दादद्ययिषयित्वा
क्तवतुँ
दादद्ययिषितवान् - दादद्ययिषितवती
क्त
दादद्ययिषितः - दादद्ययिषिता
शतृँ
दादद्ययिषयन् - दादद्ययिषयन्ती
शानच्
दादद्ययिषयमाणः - दादद्ययिषयमाणा
यत्
दादद्ययिष्यः - दादद्ययिष्या
अच्
दादद्ययिषः - दादद्ययिषा
घञ्
दादद्ययिषः
दादद्ययिषा


Sanadi Suffixes

Prefixes