Verbal Derivatives - परि + दद् + यङ् + णिच् + सन् + णिच् - ददँ दाने - भ्वादिः - सेट्


 
Verbal Suffixes
Verbal Derivatives
ल्युट्
परिदादद्ययिषणम्
अनीयर्
परिदादद्ययिषणीयः - परिदादद्ययिषणीया
ण्वुल्
परिदादद्ययिषकः - परिदादद्ययिषिका
तुमुँन्
परिदादद्ययिषयितुम्
तव्य
परिदादद्ययिषयितव्यः - परिदादद्ययिषयितव्या
तृच्
परिदादद्ययिषयिता - परिदादद्ययिषयित्री
ल्यप्
परिदादद्ययिषय्य
क्तवतुँ
परिदादद्ययिषितवान् - परिदादद्ययिषितवती
क्त
परिदादद्ययिषितः - परिदादद्ययिषिता
शतृँ
परिदादद्ययिषयन् - परिदादद्ययिषयन्ती
शानच्
परिदादद्ययिषयमाणः - परिदादद्ययिषयमाणा
यत्
परिदादद्ययिष्यः - परिदादद्ययिष्या
अच्
परिदादद्ययिषः - परिदादद्ययिषा
घञ्
परिदादद्ययिषः
परिदादद्ययिषा


Sanadi Suffixes

Prefixes