Verbal Derivatives - दद् + णिच् + सन् - ददँ दाने - भ्वादिः - सेट्


 
Verbal Suffixes
Verbal Derivatives
ल्युट्
दिदादयिषणम्
अनीयर्
दिदादयिषणीयः - दिदादयिषणीया
ण्वुल्
दिदादयिषकः - दिदादयिषिका
तुमुँन्
दिदादयिषितुम्
तव्य
दिदादयिषितव्यः - दिदादयिषितव्या
तृच्
दिदादयिषिता - दिदादयिषित्री
क्त्वा
दिदादयिषित्वा
क्तवतुँ
दिदादयिषितवान् - दिदादयिषितवती
क्त
दिदादयिषितः - दिदादयिषिता
शतृँ
दिदादयिषन् - दिदादयिषन्ती
शानच्
दिदादयिषमाणः - दिदादयिषमाणा
यत्
दिदादयिष्यः - दिदादयिष्या
अच्
दिदादयिषः - दिदादयिषा
घञ्
दिदादयिषः
दिदादयिषा


Sanadi Suffixes

Prefixes