हरा शब्द रूप
(स्त्रीलिंग)
एकवचन
द्विवचन
बहुवचन
प्रथमा
हरा
हरे
हराः
संबोधन
हरे
हरे
हराः
द्वितीया
हराम्
हरे
हराः
तृतीया
हरया
हराभ्याम्
हराभिः
चतुर्थी
हरायै
हराभ्याम्
हराभ्यः
पञ्चमी
हरायाः
हराभ्याम्
हराभ्यः
षष्ठी
हरायाः
हरयोः
हराणाम्
सप्तमी
हरायाम्
हरयोः
हरासु
एक
द्वि
बहु
प्रथमा
हरा
हरे
हराः
सम्बोधन
हरे
हरे
हराः
द्वितीया
हराम्
हरे
हराः
तृतीया
हरया
हराभ्याम्
हराभिः
चतुर्थी
हरायै
हराभ्याम्
हराभ्यः
पञ्चमी
हरायाः
हराभ्याम्
हराभ्यः
षष्ठी
हरायाः
हरयोः
हराणाम्
सप्तमी
हरायाम्
हरयोः
हरासु
अन्य