स्पृह ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
स्पृहः
स्पृहौ
स्पृहाः
ಸಂಬೋಧನ
स्पृह
स्पृहौ
स्पृहाः
ದ್ವಿತೀಯಾ
स्पृहम्
स्पृहौ
स्पृहान्
ತೃತೀಯಾ
स्पृहेण
स्पृहाभ्याम्
स्पृहैः
ಚತುರ್ಥೀ
स्पृहाय
स्पृहाभ्याम्
स्पृहेभ्यः
ಪಂಚಮೀ
स्पृहात् / स्पृहाद्
स्पृहाभ्याम्
स्पृहेभ्यः
ಷಷ್ಠೀ
स्पृहस्य
स्पृहयोः
स्पृहाणाम्
ಸಪ್ತಮೀ
स्पृहे
स्पृहयोः
स्पृहेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
स्पृहः
स्पृहौ
स्पृहाः
ಸಂಬೋಧನ
स्पृह
स्पृहौ
स्पृहाः
ದ್ವಿತೀಯಾ
स्पृहम्
स्पृहौ
स्पृहान्
ತೃತೀಯಾ
स्पृहेण
स्पृहाभ्याम्
स्पृहैः
ಚತುರ್ಥೀ
स्पृहाय
स्पृहाभ्याम्
स्पृहेभ्यः
ಪಂಚಮೀ
स्पृहात् / स्पृहाद्
स्पृहाभ्याम्
स्पृहेभ्यः
ಷಷ್ಠೀ
स्पृहस्य
स्पृहयोः
स्पृहाणाम्
ಸಪ್ತಮೀ
स्पृहे
स्पृहयोः
स्पृहेषु


ಇತರರು