स्पृहा ಶಬ್ದ ರೂಪ
(ಸ್ತ್ರೀಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
स्पृहा
स्पृहे
स्पृहाः
ಸಂಬೋಧನ
स्पृहे
स्पृहे
स्पृहाः
ದ್ವಿತೀಯಾ
स्पृहाम्
स्पृहे
स्पृहाः
ತೃತೀಯಾ
स्पृहया
स्पृहाभ्याम्
स्पृहाभिः
ಚತುರ್ಥೀ
स्पृहायै
स्पृहाभ्याम्
स्पृहाभ्यः
ಪಂಚಮೀ
स्पृहायाः
स्पृहाभ्याम्
स्पृहाभ्यः
ಷಷ್ಠೀ
स्पृहायाः
स्पृहयोः
स्पृहाणाम्
ಸಪ್ತಮೀ
स्पृहायाम्
स्पृहयोः
स्पृहासु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
स्पृहा
स्पृहे
स्पृहाः
ಸಂಬೋಧನ
स्पृहे
स्पृहे
स्पृहाः
ದ್ವಿತೀಯಾ
स्पृहाम्
स्पृहे
स्पृहाः
ತೃತೀಯಾ
स्पृहया
स्पृहाभ्याम्
स्पृहाभिः
ಚತುರ್ಥೀ
स्पृहायै
स्पृहाभ्याम्
स्पृहाभ्यः
ಪಂಚಮೀ
स्पृहायाः
स्पृहाभ्याम्
स्पृहाभ्यः
ಷಷ್ಠೀ
स्पृहायाः
स्पृहयोः
स्पृहाणाम्
ಸಪ್ತಮೀ
स्पृहायाम्
स्पृहयोः
स्पृहासु
ಇತರರು