सुरभि शब्द रूप

(पुलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
सुरभिः
सुरभी
सुरभयः
संबोधन
सुरभे
सुरभी
सुरभयः
द्वितीया
सुरभिम्
सुरभी
सुरभीन्
तृतीया
सुरभिणा
सुरभिभ्याम्
सुरभिभिः
चतुर्थी
सुरभये
सुरभिभ्याम्
सुरभिभ्यः
पञ्चमी
सुरभेः
सुरभिभ्याम्
सुरभिभ्यः
षष्ठी
सुरभेः
सुरभ्योः
सुरभीणाम्
सप्तमी
सुरभौ
सुरभ्योः
सुरभिषु
 
एक
द्वि
बहु
प्रथमा
सुरभिः
सुरभी
सुरभयः
सम्बोधन
सुरभे
सुरभी
सुरभयः
द्वितीया
सुरभिम्
सुरभी
सुरभीन्
तृतीया
सुरभिणा
सुरभिभ्याम्
सुरभिभिः
चतुर्थी
सुरभये
सुरभिभ्याम्
सुरभिभ्यः
पञ्चमी
सुरभेः
सुरभिभ्याम्
सुरभिभ्यः
षष्ठी
सुरभेः
सुरभ्योः
सुरभीणाम्
सप्तमी
सुरभौ
सुरभ्योः
सुरभिषु