सुधा शब्द रूप

(स्त्रीलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
सुधा
सुधे
सुधाः
संबोधन
सुधे
सुधे
सुधाः
द्वितीया
सुधाम्
सुधे
सुधाः
तृतीया
सुधया
सुधाभ्याम्
सुधाभिः
चतुर्थी
सुधायै
सुधाभ्याम्
सुधाभ्यः
पञ्चमी
सुधायाः
सुधाभ्याम्
सुधाभ्यः
षष्ठी
सुधायाः
सुधयोः
सुधानाम्
सप्तमी
सुधायाम्
सुधयोः
सुधासु
 
एक
द्वि
बहु
प्रथमा
सुधा
सुधे
सुधाः
सम्बोधन
सुधे
सुधे
सुधाः
द्वितीया
सुधाम्
सुधे
सुधाः
तृतीया
सुधया
सुधाभ्याम्
सुधाभिः
चतुर्थी
सुधायै
सुधाभ्याम्
सुधाभ्यः
पञ्चमी
सुधायाः
सुधाभ्याम्
सुधाभ्यः
षष्ठी
सुधायाः
सुधयोः
सुधानाम्
सप्तमी
सुधायाम्
सुधयोः
सुधासु