सामक शब्द रूप

(पुलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
सामकः
सामकौ
सामकाः
संबोधन
सामक
सामकौ
सामकाः
द्वितीया
सामकम्
सामकौ
सामकान्
तृतीया
सामकेन
सामकाभ्याम्
सामकैः
चतुर्थी
सामकाय
सामकाभ्याम्
सामकेभ्यः
पञ्चमी
सामकात् / सामकाद्
सामकाभ्याम्
सामकेभ्यः
षष्ठी
सामकस्य
सामकयोः
सामकानाम्
सप्तमी
सामके
सामकयोः
सामकेषु
 
एक
द्वि
बहु
प्रथमा
सामकः
सामकौ
सामकाः
सम्बोधन
सामक
सामकौ
सामकाः
द्वितीया
सामकम्
सामकौ
सामकान्
तृतीया
सामकेन
सामकाभ्याम्
सामकैः
चतुर्थी
सामकाय
सामकाभ्याम्
सामकेभ्यः
पञ्चमी
सामकात् / सामकाद्
सामकाभ्याम्
सामकेभ्यः
षष्ठी
सामकस्य
सामकयोः
सामकानाम्
सप्तमी
सामके
सामकयोः
सामकेषु


अन्य