श्चुत् धातु रूप - श्चुतिँर् आसेचने इत्येके - भ्वादिः - कर्तरि प्रयोग परस्मैपद


 
 

लट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लिट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लोट् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लङ् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

विधिलिङ् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

आशीर्लिङ लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुङ् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृङ् लकार

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लट् लकार

 
एक
द्वि
बहु
प्रथम
श्चोतति
श्चोततः
श्चोतन्ति
मध्यम
श्चोतसि
श्चोतथः
श्चोतथ
उत्तम
श्चोतामि
श्चोतावः
श्चोतामः
 

लिट् लकार

 
एक
द्वि
बहु
प्रथम
चुश्चोत
चुश्चुततुः
चुश्चुतुः
मध्यम
चुश्चोतिथ
चुश्चुतथुः
चुश्चुत
उत्तम
चुश्चोत
चुश्चुतिव
चुश्चुतिम
 

लुट् लकार

 
एक
द्वि
बहु
प्रथम
श्चोतिता
श्चोतितारौ
श्चोतितारः
मध्यम
श्चोतितासि
श्चोतितास्थः
श्चोतितास्थ
उत्तम
श्चोतितास्मि
श्चोतितास्वः
श्चोतितास्मः
 

लृट् लकार

 
एक
द्वि
बहु
प्रथम
श्चोतिष्यति
श्चोतिष्यतः
श्चोतिष्यन्ति
मध्यम
श्चोतिष्यसि
श्चोतिष्यथः
श्चोतिष्यथ
उत्तम
श्चोतिष्यामि
श्चोतिष्यावः
श्चोतिष्यामः
 

लोट् लकार

 
एक
द्वि
बहु
प्रथम
श्चोततात् / श्चोतताद् / श्चोततु
श्चोतताम्
श्चोतन्तु
मध्यम
श्चोततात् / श्चोतताद् / श्चोत
श्चोततम्
श्चोतत
उत्तम
श्चोतानि
श्चोताव
श्चोताम
 

लङ् लकार

 
एक
द्वि
बहु
प्रथम
अश्चोतत् / अश्चोतद्
अश्चोतताम्
अश्चोतन्
मध्यम
अश्चोतः
अश्चोततम्
अश्चोतत
उत्तम
अश्चोतम्
अश्चोताव
अश्चोताम
 

विधिलिङ् लकार

 
एक
द्वि
बहु
प्रथम
श्चोतेत् / श्चोतेद्
श्चोतेताम्
श्चोतेयुः
मध्यम
श्चोतेः
श्चोतेतम्
श्चोतेत
उत्तम
श्चोतेयम्
श्चोतेव
श्चोतेम
 

आशीर्लिङ लकार

 
एक
द्वि
बहु
प्रथम
श्चुत्यात् / श्चुत्याद्
श्चुत्यास्ताम्
श्चुत्यासुः
मध्यम
श्चुत्याः
श्चुत्यास्तम्
श्चुत्यास्त
उत्तम
श्चुत्यासम्
श्चुत्यास्व
श्चुत्यास्म
 

लुङ् लकार

 
एक
द्वि
बहु
प्रथम
अश्चुतत् / अश्चुतद् / अश्चोतीत् / अश्चोतीद्
अश्चुतताम् / अश्चोतिष्टाम्
अश्चुतन् / अश्चोतिषुः
मध्यम
अश्चुतः / अश्चोतीः
अश्चुततम् / अश्चोतिष्टम्
अश्चुतत / अश्चोतिष्ट
उत्तम
अश्चुतम् / अश्चोतिषम्
अश्चुताव / अश्चोतिष्व
अश्चुताम / अश्चोतिष्म
 

लृङ् लकार

 
एक
द्वि
बहु
प्रथम
अश्चोतिष्यत् / अश्चोतिष्यद्
अश्चोतिष्यताम्
अश्चोतिष्यन्
मध्यम
अश्चोतिष्यः
अश्चोतिष्यतम्
अश्चोतिष्यत
उत्तम
अश्चोतिष्यम्
अश्चोतिष्याव
अश्चोतिष्याम