वैराणकीय शब्द रूप
(पुलिंग)
एकवचन
द्विवचन
बहुवचन
प्रथमा
वैराणकीयः
वैराणकीयौ
वैराणकीयाः
संबोधन
वैराणकीय
वैराणकीयौ
वैराणकीयाः
द्वितीया
वैराणकीयम्
वैराणकीयौ
वैराणकीयान्
तृतीया
वैराणकीयेन
वैराणकीयाभ्याम्
वैराणकीयैः
चतुर्थी
वैराणकीयाय
वैराणकीयाभ्याम्
वैराणकीयेभ्यः
पञ्चमी
वैराणकीयात् / वैराणकीयाद्
वैराणकीयाभ्याम्
वैराणकीयेभ्यः
षष्ठी
वैराणकीयस्य
वैराणकीययोः
वैराणकीयानाम्
सप्तमी
वैराणकीये
वैराणकीययोः
वैराणकीयेषु
एक
द्वि
बहु
प्रथमा
वैराणकीयः
वैराणकीयौ
वैराणकीयाः
सम्बोधन
वैराणकीय
वैराणकीयौ
वैराणकीयाः
द्वितीया
वैराणकीयम्
वैराणकीयौ
वैराणकीयान्
तृतीया
वैराणकीयेन
वैराणकीयाभ्याम्
वैराणकीयैः
चतुर्थी
वैराणकीयाय
वैराणकीयाभ्याम्
वैराणकीयेभ्यः
पञ्चमी
वैराणकीयात् / वैराणकीयाद्
वैराणकीयाभ्याम्
वैराणकीयेभ्यः
षष्ठी
वैराणकीयस्य
वैराणकीययोः
वैराणकीयानाम्
सप्तमी
वैराणकीये
वैराणकीययोः
वैराणकीयेषु
अन्य