वैयात शब्द रूप

(पुलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
वैयातः
वैयातौ
वैयाताः
संबोधन
वैयात
वैयातौ
वैयाताः
द्वितीया
वैयातम्
वैयातौ
वैयातान्
तृतीया
वैयातेन
वैयाताभ्याम्
वैयातैः
चतुर्थी
वैयाताय
वैयाताभ्याम्
वैयातेभ्यः
पञ्चमी
वैयातात् / वैयाताद्
वैयाताभ्याम्
वैयातेभ्यः
षष्ठी
वैयातस्य
वैयातयोः
वैयातानाम्
सप्तमी
वैयाते
वैयातयोः
वैयातेषु
 
एक
द्वि
बहु
प्रथमा
वैयातः
वैयातौ
वैयाताः
सम्बोधन
वैयात
वैयातौ
वैयाताः
द्वितीया
वैयातम्
वैयातौ
वैयातान्
तृतीया
वैयातेन
वैयाताभ्याम्
वैयातैः
चतुर्थी
वैयाताय
वैयाताभ्याम्
वैयातेभ्यः
पञ्चमी
वैयातात् / वैयाताद्
वैयाताभ्याम्
वैयातेभ्यः
षष्ठी
वैयातस्य
वैयातयोः
वैयातानाम्
सप्तमी
वैयाते
वैयातयोः
वैयातेषु