वैमात्रेय शब्द रूप

(पुलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
वैमात्रेयः
वैमात्रेयौ
वैमात्रेयाः
संबोधन
वैमात्रेय
वैमात्रेयौ
वैमात्रेयाः
द्वितीया
वैमात्रेयम्
वैमात्रेयौ
वैमात्रेयान्
तृतीया
वैमात्रेयेण
वैमात्रेयाभ्याम्
वैमात्रेयैः
चतुर्थी
वैमात्रेयाय
वैमात्रेयाभ्याम्
वैमात्रेयेभ्यः
पञ्चमी
वैमात्रेयात् / वैमात्रेयाद्
वैमात्रेयाभ्याम्
वैमात्रेयेभ्यः
षष्ठी
वैमात्रेयस्य
वैमात्रेययोः
वैमात्रेयाणाम्
सप्तमी
वैमात्रेये
वैमात्रेययोः
वैमात्रेयेषु
 
एक
द्वि
बहु
प्रथमा
वैमात्रेयः
वैमात्रेयौ
वैमात्रेयाः
सम्बोधन
वैमात्रेय
वैमात्रेयौ
वैमात्रेयाः
द्वितीया
वैमात्रेयम्
वैमात्रेयौ
वैमात्रेयान्
तृतीया
वैमात्रेयेण
वैमात्रेयाभ्याम्
वैमात्रेयैः
चतुर्थी
वैमात्रेयाय
वैमात्रेयाभ्याम्
वैमात्रेयेभ्यः
पञ्चमी
वैमात्रेयात् / वैमात्रेयाद्
वैमात्रेयाभ्याम्
वैमात्रेयेभ्यः
षष्ठी
वैमात्रेयस्य
वैमात्रेययोः
वैमात्रेयाणाम्
सप्तमी
वैमात्रेये
वैमात्रेययोः
वैमात्रेयेषु