वैमत्य शब्द रूप

(पुलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
वैमत्यः
वैमत्यौ
वैमत्याः
संबोधन
वैमत्य
वैमत्यौ
वैमत्याः
द्वितीया
वैमत्यम्
वैमत्यौ
वैमत्यान्
तृतीया
वैमत्येन
वैमत्याभ्याम्
वैमत्यैः
चतुर्थी
वैमत्याय
वैमत्याभ्याम्
वैमत्येभ्यः
पञ्चमी
वैमत्यात् / वैमत्याद्
वैमत्याभ्याम्
वैमत्येभ्यः
षष्ठी
वैमत्यस्य
वैमत्ययोः
वैमत्यानाम्
सप्तमी
वैमत्ये
वैमत्ययोः
वैमत्येषु
 
एक
द्वि
बहु
प्रथमा
वैमत्यः
वैमत्यौ
वैमत्याः
सम्बोधन
वैमत्य
वैमत्यौ
वैमत्याः
द्वितीया
वैमत्यम्
वैमत्यौ
वैमत्यान्
तृतीया
वैमत्येन
वैमत्याभ्याम्
वैमत्यैः
चतुर्थी
वैमत्याय
वैमत्याभ्याम्
वैमत्येभ्यः
पञ्चमी
वैमत्यात् / वैमत्याद्
वैमत्याभ्याम्
वैमत्येभ्यः
षष्ठी
वैमत्यस्य
वैमत्ययोः
वैमत्यानाम्
सप्तमी
वैमत्ये
वैमत्ययोः
वैमत्येषु