वैन्य शब्द रूप
(पुलिंग)
एकवचन
द्विवचन
बहुवचन
प्रथमा
वैन्यः
वैन्यौ
वैन्याः
संबोधन
वैन्य
वैन्यौ
वैन्याः
द्वितीया
वैन्यम्
वैन्यौ
वैन्यान्
तृतीया
वैन्येन
वैन्याभ्याम्
वैन्यैः
चतुर्थी
वैन्याय
वैन्याभ्याम्
वैन्येभ्यः
पञ्चमी
वैन्यात् / वैन्याद्
वैन्याभ्याम्
वैन्येभ्यः
षष्ठी
वैन्यस्य
वैन्ययोः
वैन्यानाम्
सप्तमी
वैन्ये
वैन्ययोः
वैन्येषु
एक
द्वि
बहु
प्रथमा
वैन्यः
वैन्यौ
वैन्याः
सम्बोधन
वैन्य
वैन्यौ
वैन्याः
द्वितीया
वैन्यम्
वैन्यौ
वैन्यान्
तृतीया
वैन्येन
वैन्याभ्याम्
वैन्यैः
चतुर्थी
वैन्याय
वैन्याभ्याम्
वैन्येभ्यः
पञ्चमी
वैन्यात् / वैन्याद्
वैन्याभ्याम्
वैन्येभ्यः
षष्ठी
वैन्यस्य
वैन्ययोः
वैन्यानाम्
सप्तमी
वैन्ये
वैन्ययोः
वैन्येषु