वैद्यामाथिक शब्द रूप
(पुलिंग)
एकवचन
द्विवचन
बहुवचन
प्रथमा
वैद्यामाथिकः
वैद्यामाथिकौ
वैद्यामाथिकाः
संबोधन
वैद्यामाथिक
वैद्यामाथिकौ
वैद्यामाथिकाः
द्वितीया
वैद्यामाथिकम्
वैद्यामाथिकौ
वैद्यामाथिकान्
तृतीया
वैद्यामाथिकेन
वैद्यामाथिकाभ्याम्
वैद्यामाथिकैः
चतुर्थी
वैद्यामाथिकाय
वैद्यामाथिकाभ्याम्
वैद्यामाथिकेभ्यः
पञ्चमी
वैद्यामाथिकात् / वैद्यामाथिकाद्
वैद्यामाथिकाभ्याम्
वैद्यामाथिकेभ्यः
षष्ठी
वैद्यामाथिकस्य
वैद्यामाथिकयोः
वैद्यामाथिकानाम्
सप्तमी
वैद्यामाथिके
वैद्यामाथिकयोः
वैद्यामाथिकेषु
एक
द्वि
बहु
प्रथमा
वैद्यामाथिकः
वैद्यामाथिकौ
वैद्यामाथिकाः
सम्बोधन
वैद्यामाथिक
वैद्यामाथिकौ
वैद्यामाथिकाः
द्वितीया
वैद्यामाथिकम्
वैद्यामाथिकौ
वैद्यामाथिकान्
तृतीया
वैद्यामाथिकेन
वैद्यामाथिकाभ्याम्
वैद्यामाथिकैः
चतुर्थी
वैद्यामाथिकाय
वैद्यामाथिकाभ्याम्
वैद्यामाथिकेभ्यः
पञ्चमी
वैद्यामाथिकात् / वैद्यामाथिकाद्
वैद्यामाथिकाभ्याम्
वैद्यामाथिकेभ्यः
षष्ठी
वैद्यामाथिकस्य
वैद्यामाथिकयोः
वैद्यामाथिकानाम्
सप्तमी
वैद्यामाथिके
वैद्यामाथिकयोः
वैद्यामाथिकेषु