वैतान शब्द रूप
(पुलिंग)
एकवचन
द्विवचन
बहुवचन
प्रथमा
वैतानः
वैतानौ
वैतानाः
संबोधन
वैतान
वैतानौ
वैतानाः
द्वितीया
वैतानम्
वैतानौ
वैतानान्
तृतीया
वैतानेन
वैतानाभ्याम्
वैतानैः
चतुर्थी
वैतानाय
वैतानाभ्याम्
वैतानेभ्यः
पञ्चमी
वैतानात् / वैतानाद्
वैतानाभ्याम्
वैतानेभ्यः
षष्ठी
वैतानस्य
वैतानयोः
वैतानानाम्
सप्तमी
वैताने
वैतानयोः
वैतानेषु
एक
द्वि
बहु
प्रथमा
वैतानः
वैतानौ
वैतानाः
सम्बोधन
वैतान
वैतानौ
वैतानाः
द्वितीया
वैतानम्
वैतानौ
वैतानान्
तृतीया
वैतानेन
वैतानाभ्याम्
वैतानैः
चतुर्थी
वैतानाय
वैतानाभ्याम्
वैतानेभ्यः
पञ्चमी
वैतानात् / वैतानाद्
वैतानाभ्याम्
वैतानेभ्यः
षष्ठी
वैतानस्य
वैतानयोः
वैतानानाम्
सप्तमी
वैताने
वैतानयोः
वैतानेषु
अन्य