वैतण्डिक शब्द रूप
(पुलिंग)
एकवचन
द्विवचन
बहुवचन
प्रथमा
वैतण्डिकः
वैतण्डिकौ
वैतण्डिकाः
संबोधन
वैतण्डिक
वैतण्डिकौ
वैतण्डिकाः
द्वितीया
वैतण्डिकम्
वैतण्डिकौ
वैतण्डिकान्
तृतीया
वैतण्डिकेन
वैतण्डिकाभ्याम्
वैतण्डिकैः
चतुर्थी
वैतण्डिकाय
वैतण्डिकाभ्याम्
वैतण्डिकेभ्यः
पञ्चमी
वैतण्डिकात् / वैतण्डिकाद्
वैतण्डिकाभ्याम्
वैतण्डिकेभ्यः
षष्ठी
वैतण्डिकस्य
वैतण्डिकयोः
वैतण्डिकानाम्
सप्तमी
वैतण्डिके
वैतण्डिकयोः
वैतण्डिकेषु
एक
द्वि
बहु
प्रथमा
वैतण्डिकः
वैतण्डिकौ
वैतण्डिकाः
सम्बोधन
वैतण्डिक
वैतण्डिकौ
वैतण्डिकाः
द्वितीया
वैतण्डिकम्
वैतण्डिकौ
वैतण्डिकान्
तृतीया
वैतण्डिकेन
वैतण्डिकाभ्याम्
वैतण्डिकैः
चतुर्थी
वैतण्डिकाय
वैतण्डिकाभ्याम्
वैतण्डिकेभ्यः
पञ्चमी
वैतण्डिकात् / वैतण्डिकाद्
वैतण्डिकाभ्याम्
वैतण्डिकेभ्यः
षष्ठी
वैतण्डिकस्य
वैतण्डिकयोः
वैतण्डिकानाम्
सप्तमी
वैतण्डिके
वैतण्डिकयोः
वैतण्डिकेषु
अन्य