वैजापक शब्द रूप

(पुलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
वैजापकः
वैजापकौ
वैजापकाः
संबोधन
वैजापक
वैजापकौ
वैजापकाः
द्वितीया
वैजापकम्
वैजापकौ
वैजापकान्
तृतीया
वैजापकेन
वैजापकाभ्याम्
वैजापकैः
चतुर्थी
वैजापकाय
वैजापकाभ्याम्
वैजापकेभ्यः
पञ्चमी
वैजापकात् / वैजापकाद्
वैजापकाभ्याम्
वैजापकेभ्यः
षष्ठी
वैजापकस्य
वैजापकयोः
वैजापकानाम्
सप्तमी
वैजापके
वैजापकयोः
वैजापकेषु
 
एक
द्वि
बहु
प्रथमा
वैजापकः
वैजापकौ
वैजापकाः
सम्बोधन
वैजापक
वैजापकौ
वैजापकाः
द्वितीया
वैजापकम्
वैजापकौ
वैजापकान्
तृतीया
वैजापकेन
वैजापकाभ्याम्
वैजापकैः
चतुर्थी
वैजापकाय
वैजापकाभ्याम्
वैजापकेभ्यः
पञ्चमी
वैजापकात् / वैजापकाद्
वैजापकाभ्याम्
वैजापकेभ्यः
षष्ठी
वैजापकस्य
वैजापकयोः
वैजापकानाम्
सप्तमी
वैजापके
वैजापकयोः
वैजापकेषु


अन्य