वेह्लक शब्द रूप
(पुलिंग)
एकवचन
द्विवचन
बहुवचन
प्रथमा
वेह्लकः
वेह्लकौ
वेह्लकाः
संबोधन
वेह्लक
वेह्लकौ
वेह्लकाः
द्वितीया
वेह्लकम्
वेह्लकौ
वेह्लकान्
तृतीया
वेह्लकेन
वेह्लकाभ्याम्
वेह्लकैः
चतुर्थी
वेह्लकाय
वेह्लकाभ्याम्
वेह्लकेभ्यः
पञ्चमी
वेह्लकात् / वेह्लकाद्
वेह्लकाभ्याम्
वेह्लकेभ्यः
षष्ठी
वेह्लकस्य
वेह्लकयोः
वेह्लकानाम्
सप्तमी
वेह्लके
वेह्लकयोः
वेह्लकेषु
एक
द्वि
बहु
प्रथमा
वेह्लकः
वेह्लकौ
वेह्लकाः
सम्बोधन
वेह्लक
वेह्लकौ
वेह्लकाः
द्वितीया
वेह्लकम्
वेह्लकौ
वेह्लकान्
तृतीया
वेह्लकेन
वेह्लकाभ्याम्
वेह्लकैः
चतुर्थी
वेह्लकाय
वेह्लकाभ्याम्
वेह्लकेभ्यः
पञ्चमी
वेह्लकात् / वेह्लकाद्
वेह्लकाभ्याम्
वेह्लकेभ्यः
षष्ठी
वेह्लकस्य
वेह्लकयोः
वेह्लकानाम्
सप्तमी
वेह्लके
वेह्लकयोः
वेह्लकेषु
अन्य