वेसित शब्द रूप
(पुलिंग)
एकवचन
द्विवचन
बहुवचन
प्रथमा
वेसितः
वेसितौ
वेसिताः
संबोधन
वेसित
वेसितौ
वेसिताः
द्वितीया
वेसितम्
वेसितौ
वेसितान्
तृतीया
वेसितेन
वेसिताभ्याम्
वेसितैः
चतुर्थी
वेसिताय
वेसिताभ्याम्
वेसितेभ्यः
पञ्चमी
वेसितात् / वेसिताद्
वेसिताभ्याम्
वेसितेभ्यः
षष्ठी
वेसितस्य
वेसितयोः
वेसितानाम्
सप्तमी
वेसिते
वेसितयोः
वेसितेषु
एक
द्वि
बहु
प्रथमा
वेसितः
वेसितौ
वेसिताः
सम्बोधन
वेसित
वेसितौ
वेसिताः
द्वितीया
वेसितम्
वेसितौ
वेसितान्
तृतीया
वेसितेन
वेसिताभ्याम्
वेसितैः
चतुर्थी
वेसिताय
वेसिताभ्याम्
वेसितेभ्यः
पञ्चमी
वेसितात् / वेसिताद्
वेसिताभ्याम्
वेसितेभ्यः
षष्ठी
वेसितस्य
वेसितयोः
वेसितानाम्
सप्तमी
वेसिते
वेसितयोः
वेसितेषु
अन्य