वेसनीय शब्द रूप
(पुलिंग)
एकवचन
द्विवचन
बहुवचन
प्रथमा
वेसनीयः
वेसनीयौ
वेसनीयाः
संबोधन
वेसनीय
वेसनीयौ
वेसनीयाः
द्वितीया
वेसनीयम्
वेसनीयौ
वेसनीयान्
तृतीया
वेसनीयेन
वेसनीयाभ्याम्
वेसनीयैः
चतुर्थी
वेसनीयाय
वेसनीयाभ्याम्
वेसनीयेभ्यः
पञ्चमी
वेसनीयात् / वेसनीयाद्
वेसनीयाभ्याम्
वेसनीयेभ्यः
षष्ठी
वेसनीयस्य
वेसनीययोः
वेसनीयानाम्
सप्तमी
वेसनीये
वेसनीययोः
वेसनीयेषु
एक
द्वि
बहु
प्रथमा
वेसनीयः
वेसनीयौ
वेसनीयाः
सम्बोधन
वेसनीय
वेसनीयौ
वेसनीयाः
द्वितीया
वेसनीयम्
वेसनीयौ
वेसनीयान्
तृतीया
वेसनीयेन
वेसनीयाभ्याम्
वेसनीयैः
चतुर्थी
वेसनीयाय
वेसनीयाभ्याम्
वेसनीयेभ्यः
पञ्चमी
वेसनीयात् / वेसनीयाद्
वेसनीयाभ्याम्
वेसनीयेभ्यः
षष्ठी
वेसनीयस्य
वेसनीययोः
वेसनीयानाम्
सप्तमी
वेसनीये
वेसनीययोः
वेसनीयेषु
अन्य