वेशक शब्द रूप
(पुलिंग)
एकवचन
द्विवचन
बहुवचन
प्रथमा
वेशकः
वेशकौ
वेशकाः
संबोधन
वेशक
वेशकौ
वेशकाः
द्वितीया
वेशकम्
वेशकौ
वेशकान्
तृतीया
वेशकेन
वेशकाभ्याम्
वेशकैः
चतुर्थी
वेशकाय
वेशकाभ्याम्
वेशकेभ्यः
पञ्चमी
वेशकात् / वेशकाद्
वेशकाभ्याम्
वेशकेभ्यः
षष्ठी
वेशकस्य
वेशकयोः
वेशकानाम्
सप्तमी
वेशके
वेशकयोः
वेशकेषु
एक
द्वि
बहु
प्रथमा
वेशकः
वेशकौ
वेशकाः
सम्बोधन
वेशक
वेशकौ
वेशकाः
द्वितीया
वेशकम्
वेशकौ
वेशकान्
तृतीया
वेशकेन
वेशकाभ्याम्
वेशकैः
चतुर्थी
वेशकाय
वेशकाभ्याम्
वेशकेभ्यः
पञ्चमी
वेशकात् / वेशकाद्
वेशकाभ्याम्
वेशकेभ्यः
षष्ठी
वेशकस्य
वेशकयोः
वेशकानाम्
सप्तमी
वेशके
वेशकयोः
वेशकेषु
अन्य