वेविजान शब्द रूप
(पुलिंग)
एकवचन
द्विवचन
बहुवचन
प्रथमा
वेविजानः
वेविजानौ
वेविजानाः
संबोधन
वेविजान
वेविजानौ
वेविजानाः
द्वितीया
वेविजानम्
वेविजानौ
वेविजानान्
तृतीया
वेविजानेन
वेविजानाभ्याम्
वेविजानैः
चतुर्थी
वेविजानाय
वेविजानाभ्याम्
वेविजानेभ्यः
पञ्चमी
वेविजानात् / वेविजानाद्
वेविजानाभ्याम्
वेविजानेभ्यः
षष्ठी
वेविजानस्य
वेविजानयोः
वेविजानानाम्
सप्तमी
वेविजाने
वेविजानयोः
वेविजानेषु
एक
द्वि
बहु
प्रथमा
वेविजानः
वेविजानौ
वेविजानाः
सम्बोधन
वेविजान
वेविजानौ
वेविजानाः
द्वितीया
वेविजानम्
वेविजानौ
वेविजानान्
तृतीया
वेविजानेन
वेविजानाभ्याम्
वेविजानैः
चतुर्थी
वेविजानाय
वेविजानाभ्याम्
वेविजानेभ्यः
पञ्चमी
वेविजानात् / वेविजानाद्
वेविजानाभ्याम्
वेविजानेभ्यः
षष्ठी
वेविजानस्य
वेविजानयोः
वेविजानानाम्
सप्तमी
वेविजाने
वेविजानयोः
वेविजानेषु
अन्य