वेल्लक शब्द रूप
(पुलिंग)
एकवचन
द्विवचन
बहुवचन
प्रथमा
वेल्लकः
वेल्लकौ
वेल्लकाः
संबोधन
वेल्लक
वेल्लकौ
वेल्लकाः
द्वितीया
वेल्लकम्
वेल्लकौ
वेल्लकान्
तृतीया
वेल्लकेन
वेल्लकाभ्याम्
वेल्लकैः
चतुर्थी
वेल्लकाय
वेल्लकाभ्याम्
वेल्लकेभ्यः
पञ्चमी
वेल्लकात् / वेल्लकाद्
वेल्लकाभ्याम्
वेल्लकेभ्यः
षष्ठी
वेल्लकस्य
वेल्लकयोः
वेल्लकानाम्
सप्तमी
वेल्लके
वेल्लकयोः
वेल्लकेषु
एक
द्वि
बहु
प्रथमा
वेल्लकः
वेल्लकौ
वेल्लकाः
सम्बोधन
वेल्लक
वेल्लकौ
वेल्लकाः
द्वितीया
वेल्लकम्
वेल्लकौ
वेल्लकान्
तृतीया
वेल्लकेन
वेल्लकाभ्याम्
वेल्लकैः
चतुर्थी
वेल्लकाय
वेल्लकाभ्याम्
वेल्लकेभ्यः
पञ्चमी
वेल्लकात् / वेल्लकाद्
वेल्लकाभ्याम्
वेल्लकेभ्यः
षष्ठी
वेल्लकस्य
वेल्लकयोः
वेल्लकानाम्
सप्तमी
वेल्लके
वेल्लकयोः
वेल्लकेषु
अन्य