वेलनीय शब्द रूप
(पुलिंग)
एकवचन
द्विवचन
बहुवचन
प्रथमा
वेलनीयः
वेलनीयौ
वेलनीयाः
संबोधन
वेलनीय
वेलनीयौ
वेलनीयाः
द्वितीया
वेलनीयम्
वेलनीयौ
वेलनीयान्
तृतीया
वेलनीयेन
वेलनीयाभ्याम्
वेलनीयैः
चतुर्थी
वेलनीयाय
वेलनीयाभ्याम्
वेलनीयेभ्यः
पञ्चमी
वेलनीयात् / वेलनीयाद्
वेलनीयाभ्याम्
वेलनीयेभ्यः
षष्ठी
वेलनीयस्य
वेलनीययोः
वेलनीयानाम्
सप्तमी
वेलनीये
वेलनीययोः
वेलनीयेषु
एक
द्वि
बहु
प्रथमा
वेलनीयः
वेलनीयौ
वेलनीयाः
सम्बोधन
वेलनीय
वेलनीयौ
वेलनीयाः
द्वितीया
वेलनीयम्
वेलनीयौ
वेलनीयान्
तृतीया
वेलनीयेन
वेलनीयाभ्याम्
वेलनीयैः
चतुर्थी
वेलनीयाय
वेलनीयाभ्याम्
वेलनीयेभ्यः
पञ्चमी
वेलनीयात् / वेलनीयाद्
वेलनीयाभ्याम्
वेलनीयेभ्यः
षष्ठी
वेलनीयस्य
वेलनीययोः
वेलनीयानाम्
सप्तमी
वेलनीये
वेलनीययोः
वेलनीयेषु
अन्य