वेपमान विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वेपमानः
वेपमानौ
वेपमानाः
संबोधन
वेपमान
वेपमानौ
वेपमानाः
द्वितीया
वेपमानम्
वेपमानौ
वेपमानान्
तृतीया
वेपमानेन
वेपमानाभ्याम्
वेपमानैः
चतुर्थी
वेपमानाय
वेपमानाभ्याम्
वेपमानेभ्यः
पंचमी
वेपमानात् / वेपमानाद्
वेपमानाभ्याम्
वेपमानेभ्यः
षष्ठी
वेपमानस्य
वेपमानयोः
वेपमानानाम्
सप्तमी
वेपमाने
वेपमानयोः
वेपमानेषु
एक
द्वि
अनेक
प्रथमा
वेपमानः
वेपमानौ
वेपमानाः
सम्बोधन
वेपमान
वेपमानौ
वेपमानाः
द्वितीया
वेपमानम्
वेपमानौ
वेपमानान्
तृतीया
वेपमानेन
वेपमानाभ्याम्
वेपमानैः
चतुर्थी
वेपमानाय
वेपमानाभ्याम्
वेपमानेभ्यः
पञ्चमी
वेपमानात् / वेपमानाद्
वेपमानाभ्याम्
वेपमानेभ्यः
षष्ठी
वेपमानस्य
वेपमानयोः
वेपमानानाम्
सप्तमी
वेपमाने
वेपमानयोः
वेपमानेषु
इतर