संस्कृत नामांचा अभ्यास - विभक्ती रूप आठवा
विभक्ती रूप आठवा
अन्त
अकारान्त
लिंग
पुल्लिंगी
विभक्ती
तृतीया
वचन
एकवचन
प्रातिपदिक
वेपमान
उत्तर
वेपमानेन
एकवचन
द्विवचन
अनेकवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पंचमी
षष्ठी
सप्तमी
एक
द्वि
अनेक
प्रथमा
वेपमानः
वेपमानौ
वेपमानाः
सम्बोधन
वेपमान
वेपमानौ
वेपमानाः
द्वितीया
वेपमानम्
वेपमानौ
वेपमानान्
तृतीया
वेपमानेन
वेपमानाभ्याम्
वेपमानैः
चतुर्थी
वेपमानाय
वेपमानाभ्याम्
वेपमानेभ्यः
पञ्चमी
वेपमानात् / वेपमानाद्
वेपमानाभ्याम्
वेपमानेभ्यः
षष्ठी
वेपमानस्य
वेपमानयोः
वेपमानानाम्
सप्तमी
वेपमाने
वेपमानयोः
वेपमानेषु