वेदितव्य शब्द रूप

(पुलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
वेदितव्यः
वेदितव्यौ
वेदितव्याः
संबोधन
वेदितव्य
वेदितव्यौ
वेदितव्याः
द्वितीया
वेदितव्यम्
वेदितव्यौ
वेदितव्यान्
तृतीया
वेदितव्येन
वेदितव्याभ्याम्
वेदितव्यैः
चतुर्थी
वेदितव्याय
वेदितव्याभ्याम्
वेदितव्येभ्यः
पञ्चमी
वेदितव्यात् / वेदितव्याद्
वेदितव्याभ्याम्
वेदितव्येभ्यः
षष्ठी
वेदितव्यस्य
वेदितव्ययोः
वेदितव्यानाम्
सप्तमी
वेदितव्ये
वेदितव्ययोः
वेदितव्येषु
 
एक
द्वि
बहु
प्रथमा
वेदितव्यः
वेदितव्यौ
वेदितव्याः
सम्बोधन
वेदितव्य
वेदितव्यौ
वेदितव्याः
द्वितीया
वेदितव्यम्
वेदितव्यौ
वेदितव्यान्
तृतीया
वेदितव्येन
वेदितव्याभ्याम्
वेदितव्यैः
चतुर्थी
वेदितव्याय
वेदितव्याभ्याम्
वेदितव्येभ्यः
पञ्चमी
वेदितव्यात् / वेदितव्याद्
वेदितव्याभ्याम्
वेदितव्येभ्यः
षष्ठी
वेदितव्यस्य
वेदितव्ययोः
वेदितव्यानाम्
सप्तमी
वेदितव्ये
वेदितव्ययोः
वेदितव्येषु


अन्य