वेथक शब्द रूप
(पुलिंग)
एकवचन
द्विवचन
बहुवचन
प्रथमा
वेथकः
वेथकौ
वेथकाः
संबोधन
वेथक
वेथकौ
वेथकाः
द्वितीया
वेथकम्
वेथकौ
वेथकान्
तृतीया
वेथकेन
वेथकाभ्याम्
वेथकैः
चतुर्थी
वेथकाय
वेथकाभ्याम्
वेथकेभ्यः
पञ्चमी
वेथकात् / वेथकाद्
वेथकाभ्याम्
वेथकेभ्यः
षष्ठी
वेथकस्य
वेथकयोः
वेथकानाम्
सप्तमी
वेथके
वेथकयोः
वेथकेषु
एक
द्वि
बहु
प्रथमा
वेथकः
वेथकौ
वेथकाः
सम्बोधन
वेथक
वेथकौ
वेथकाः
द्वितीया
वेथकम्
वेथकौ
वेथकान्
तृतीया
वेथकेन
वेथकाभ्याम्
वेथकैः
चतुर्थी
वेथकाय
वेथकाभ्याम्
वेथकेभ्यः
पञ्चमी
वेथकात् / वेथकाद्
वेथकाभ्याम्
वेथकेभ्यः
षष्ठी
वेथकस्य
वेथकयोः
वेथकानाम्
सप्तमी
वेथके
वेथकयोः
वेथकेषु
अन्य