वेट शब्द रूप
(पुलिंग)
एकवचन
द्विवचन
बहुवचन
प्रथमा
वेटः
वेटौ
वेटाः
संबोधन
वेट
वेटौ
वेटाः
द्वितीया
वेटम्
वेटौ
वेटान्
तृतीया
वेटेन
वेटाभ्याम्
वेटैः
चतुर्थी
वेटाय
वेटाभ्याम्
वेटेभ्यः
पञ्चमी
वेटात् / वेटाद्
वेटाभ्याम्
वेटेभ्यः
षष्ठी
वेटस्य
वेटयोः
वेटानाम्
सप्तमी
वेटे
वेटयोः
वेटेषु
एक
द्वि
बहु
प्रथमा
वेटः
वेटौ
वेटाः
सम्बोधन
वेट
वेटौ
वेटाः
द्वितीया
वेटम्
वेटौ
वेटान्
तृतीया
वेटेन
वेटाभ्याम्
वेटैः
चतुर्थी
वेटाय
वेटाभ्याम्
वेटेभ्यः
पञ्चमी
वेटात् / वेटाद्
वेटाभ्याम्
वेटेभ्यः
षष्ठी
वेटस्य
वेटयोः
वेटानाम्
सप्तमी
वेटे
वेटयोः
वेटेषु