वेजक शब्द रूप
(पुलिंग)
एकवचन
द्विवचन
बहुवचन
प्रथमा
वेजकः
वेजकौ
वेजकाः
संबोधन
वेजक
वेजकौ
वेजकाः
द्वितीया
वेजकम्
वेजकौ
वेजकान्
तृतीया
वेजकेन
वेजकाभ्याम्
वेजकैः
चतुर्थी
वेजकाय
वेजकाभ्याम्
वेजकेभ्यः
पञ्चमी
वेजकात् / वेजकाद्
वेजकाभ्याम्
वेजकेभ्यः
षष्ठी
वेजकस्य
वेजकयोः
वेजकानाम्
सप्तमी
वेजके
वेजकयोः
वेजकेषु
एक
द्वि
बहु
प्रथमा
वेजकः
वेजकौ
वेजकाः
सम्बोधन
वेजक
वेजकौ
वेजकाः
द्वितीया
वेजकम्
वेजकौ
वेजकान्
तृतीया
वेजकेन
वेजकाभ्याम्
वेजकैः
चतुर्थी
वेजकाय
वेजकाभ्याम्
वेजकेभ्यः
पञ्चमी
वेजकात् / वेजकाद्
वेजकाभ्याम्
वेजकेभ्यः
षष्ठी
वेजकस्य
वेजकयोः
वेजकानाम्
सप्तमी
वेजके
वेजकयोः
वेजकेषु
अन्य