वदत् शब्द रूप
(पुलिंग)
एकवचन
द्विवचन
बहुवचन
प्रथमा
वदन्
वदन्तौ
वदन्तः
संबोधन
वदन्
वदन्तौ
वदन्तः
द्वितीया
वदन्तम्
वदन्तौ
वदतः
तृतीया
वदता
वदद्भ्याम्
वदद्भिः
चतुर्थी
वदते
वदद्भ्याम्
वदद्भ्यः
पञ्चमी
वदतः
वदद्भ्याम्
वदद्भ्यः
षष्ठी
वदतः
वदतोः
वदताम्
सप्तमी
वदति
वदतोः
वदत्सु
एक
द्वि
बहु
प्रथमा
वदन्
वदन्तौ
वदन्तः
सम्बोधन
वदन्
वदन्तौ
वदन्तः
द्वितीया
वदन्तम्
वदन्तौ
वदतः
तृतीया
वदता
वदद्भ्याम्
वदद्भिः
चतुर्थी
वदते
वदद्भ्याम्
वदद्भ्यः
पञ्चमी
वदतः
वदद्भ्याम्
वदद्भ्यः
षष्ठी
वदतः
वदतोः
वदताम्
सप्तमी
वदति
वदतोः
वदत्सु
अन्य