युक्त शब्द रूप

(पुलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
युक्तः
युक्तौ
युक्ताः
संबोधन
युक्त
युक्तौ
युक्ताः
द्वितीया
युक्तम्
युक्तौ
युक्तान्
तृतीया
युक्तेन
युक्ताभ्याम्
युक्तैः
चतुर्थी
युक्ताय
युक्ताभ्याम्
युक्तेभ्यः
पञ्चमी
युक्तात् / युक्ताद्
युक्ताभ्याम्
युक्तेभ्यः
षष्ठी
युक्तस्य
युक्तयोः
युक्तानाम्
सप्तमी
युक्ते
युक्तयोः
युक्तेषु
 
एक
द्वि
बहु
प्रथमा
युक्तः
युक्तौ
युक्ताः
सम्बोधन
युक्त
युक्तौ
युक्ताः
द्वितीया
युक्तम्
युक्तौ
युक्तान्
तृतीया
युक्तेन
युक्ताभ्याम्
युक्तैः
चतुर्थी
युक्ताय
युक्ताभ्याम्
युक्तेभ्यः
पञ्चमी
युक्तात् / युक्ताद्
युक्ताभ्याम्
युक्तेभ्यः
षष्ठी
युक्तस्य
युक्तयोः
युक्तानाम्
सप्तमी
युक्ते
युक्तयोः
युक्तेषु


अन्य