माननीय शब्द रूप

(पुलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
माननीयः
माननीयौ
माननीयाः
संबोधन
माननीय
माननीयौ
माननीयाः
द्वितीया
माननीयम्
माननीयौ
माननीयान्
तृतीया
माननीयेन
माननीयाभ्याम्
माननीयैः
चतुर्थी
माननीयाय
माननीयाभ्याम्
माननीयेभ्यः
पञ्चमी
माननीयात् / माननीयाद्
माननीयाभ्याम्
माननीयेभ्यः
षष्ठी
माननीयस्य
माननीययोः
माननीयानाम्
सप्तमी
माननीये
माननीययोः
माननीयेषु
 
एक
द्वि
बहु
प्रथमा
माननीयः
माननीयौ
माननीयाः
सम्बोधन
माननीय
माननीयौ
माननीयाः
द्वितीया
माननीयम्
माननीयौ
माननीयान्
तृतीया
माननीयेन
माननीयाभ्याम्
माननीयैः
चतुर्थी
माननीयाय
माननीयाभ्याम्
माननीयेभ्यः
पञ्चमी
माननीयात् / माननीयाद्
माननीयाभ्याम्
माननीयेभ्यः
षष्ठी
माननीयस्य
माननीययोः
माननीयानाम्
सप्तमी
माननीये
माननीययोः
माननीयेषु


अन्य